top of page

Vishnu Sahasranaama



VISHNU SAHASRANAAMA



Shri gurubhyo namah || harih Om||


Om Shuklaam Baradharam VishNum ShashiVarNam chathurbhujam

prasanna vadhanam dhyaayeth Sarva Vighnopa Shaanthaaye ||1||


NarayaNam namas-krithyam naram chaiva naro-tthamam

dheevim saraswatheem vyaasam thatho jaya mudheerayeth ||2||


vyaasam vasishta napthaaram shakthe pou-thrama-kalmasham

Paraasha-raathma-jam vandhe shukathaatham thaponidhim ||3||


vyaasaaya vishNu rupaaya vyaasa rupaaya vishNave

namo vai brahma nidhaya vaasishtaaya namo namah ||4||


avikaaraaya shuddhaaya nithyaaya paramaathmane

sadhaika rupa rupaaya vishnave sarva jishnave ||5||


yasya smarana maathrena janma samsaara bandhanaath

vimuchayathe nama thasmai vishNave prabha vishNave ||6||


namah samastha bhuthaanaa-maadhi bhuthaaya bhu-bhru-thae

aneka rupa rupaaya vishNavae prabha-vishNavae ||7||


Om Namo VishNave Prabha VishNave


Shri Vaishampaayana Uvaacha

Shruthva dharma nashe sheNa paavanaani cha sarvashah

yudhishtira shaanthanavam puneravaabhya bhaashatha ||8||


Yudhishtra Uvaacha

kimekam dhaivatham loke kim vaapyekam Paraayanam

Sthuvanthah Kam Kamarchanthah praapnu-yurmaa-navaa Shubham ||9||


ko dharma sarva dharmaaNaam bhavath paramo mathah

kim japan-muchyathe janthu janma samsaara bhandhanaath ||10||



Sri Bheeshma Uvacha

jagath prabhum dhevadhevam-anantham purushotthamam

sthuvan naama sahasreNa purushah satha-thoo-thi-thah ||11||


thameva chaarchayan-nithyam bhakthyaa purusha-mavyayam

dhyaayan sthuvanna-mas-yancha yajamaanastha-meva cha ||12||


anaadhi nidhanam vishNum sarva-loka maheswaram

lokaadhyaksham sthuvan-nithyam aarva Dhukhaa-thigo bhaveth ||13||


brahmaNyam sarva dharma-gynam lokaanaam keerthi vardhanam

lokanaatham mahadh-bhootham sarva bhootha bha-vodh-bhavam ||14||


aesha may sarva dharmaaNaam dharmodhika thamo mathah

yadh-bhakthyaa pundari-kaaksham sthavai-rache-nnarah sadhaa ||15||


paramam yo mahath-thejah paramam yo mahath-thapah

paramam yo mahadh-brahma paramam ya paraayaNam ||16||


pavithraaNaam pavithram yo mangalaanaam cha mangalam,

dhaivatham dhevathaanam cha bhoothaanam yoo-vyaya pithaa ||17||


yatha sarvaaNI bhoothaani bhavan-thyaadhi yugaagame

yasmincha pralayam yaanthi punareva yuga-kshaye ||18||


thasya loka pradhaanasya jagannaathasya bhoopathe

vishNor-naama sahasram mae shruNU paapa bhayaapaham ||19||


yaani naamani gounaaNI vikhyaathaani mahaath-manah

rishibhih parigeethaani thaani vakshyaami bhoothaye ||20||


Rishir naamnam sahsrasya vedha vyaaso mahaa munih

chandho-anushtup thathaa dhevo bhagawaan dhevaki suthah ||21||


amruthaam-shudh-bhavo bheejam shakthir dhevaki nandhanah

thrisaama hridhayam thasya shaanth-yarthe viniyujyathae ||22||


vishNum jishNum mahaavishNum prabha vishNum maheswaram

aneka roopa dhaithyaantham namaami purushotthamam ||23||


Purvoonyaasa


Asya shri vishNor-dhivya sahasranaama sthothra mahaa manthrasya

shri vedha-vyaaso bhagavaan rishih

anushhtuph chandah

shri mahaavishNuh paramaathmaa

shri mannaaraayano dhevathaa

amrithaam shudh-bhavo bhaanurithi bheejam

dhevaki nandanah srashtethi shakthih

udbhavah kshobhaNo dheva ithi paramo manthrah

shankha-bhrin-nandhaki chakreethi keelakam

shaar-gyna dhanvaa gadhaadhara ithyasthram

rathaanga-paani rakshobhya ithi nethram

thrisaamaa saamagah saamethi kavacham

aanandham para-brahmethi yonih

rithuh sudarshanah kaala ithi dhigbandhah

shri vishvarupa ithi dhyaanam

shri mahaavishhNu preethyarthe

shri sahasranaama paaraayane jape viniyogah



Dhyaanam


ksheero-dhanvath-pradhese shuchimaNi-vila sathsai-kathe

maukthi-kaanaam maalaa-klupthaa-sanasthah SphatikamaNi

nibhair-maukthi-kair-mandithaangah

shubhrai-rabhrai-radhabhrai rupari-virachithair

muktha-peeyusha-varshai-raanandhi nah

puniyaa-dhari-nalina-gadhaa-shankha-paanir mukundhah


bhu paadhau yasya naabhir-viyadha-

sura-nila-shchandra-suryau cha nethre

karNaavaashaa shiro dhyaur-mukha-mapi

dhahano yasya vaasoya-mabhdhih

anthastham yasya viswham sura-nara-khagago

bhogi-gandharva dhaith-yaish-chithram

ram ramya-the tham thribhuvana-vapusham

vishNumeesham namaami ||


Om namo bhagavathe vaasudevaaya


Shaanthaakaaram Bhujagashayanam

Padmanabham suresham,

Viswaadhaaram gaganasadhrusham

Megha varnam shubhaangam


Lakshmikaantham kamalanayanam

Yogi hrir dhyaana gamyam

Vandhe vishnum bhavabhayaharam

sarva lokaikanaatham


Megha shyaamam Peethakousheyavaasam

Srivatsaankam Kausthubhodh bhaasithaangam

Punyopetham pundareekaayathaaksham

Vishnum vandhe sarva lokaikanaatham


Sashankha chakram sakireeta kundalam

sapeethavastram saraseeruhekshanam,

Sahaara vaksha sthala shobhi kousthubham

namaami Vishnum shirasaa chaturbhujam ||


chaayaayaam paarijaatasya

hema-simhaasanopari

aaseenamam budha shyaamam-

aayathaaksham-alankrutham ||


chandraananam chathur-baahum

shreevath-saankitha vakshasam

rukmiNi sathyabhaamaa-bhyaam

sahitham krishna-maashraye ||

72 views0 comments

Recent Posts

See All

Maha Mrutyunjaya Stotram

Maha Mrityunjaya stotram NOTE: ▪️Stress the letters that are in bold. Ex: sthaanum ▪️If the letter is in uppercase (caps), make sure to touch the tip of the tongue to the upper palate of the mouth. Ex

Lingaashtakam

Brahma Muraari Suraarchitha Lingam Nirmala Bhaasitha Shobhitha Lingam Janma ja Dhukha Vinaashaka Lingam Thath PraNamaami Sadhaa Shiva Lingam||1|| Dhevamuni Pravaraarchitha Lingam Kaamadhaham Karunaaka

bottom of page